Friday, August 31, 2018

Medical e-texts available from the National Institute for Indian Medical Heritage, Hyderabad

It is not easy to find these books at the NIIMH website, so here are the links:
  • Carakasaṃhitā
  • Suśrutasaṃhitā
  • Mādhavanidānam
  • Nighaṇṭavaḥ (including   
    • abhidhānamañjarī 
    • abhidhānaratnamālā 
    • amarakōśa 
    • aṣṭāṅganighaṇṭu 
    • kaiyadēvanighaṇṭu 
    • camatkāranighaṇṭu 
    • dravyaguṇasaṅgraha    
    • dhanvantarinighaṇṭu 
    • nighaṇṭuśēṣa 
    • paryāyaratnamālā 
    • bhāvaprakāśanighaṇṭu 
    • madanapālanighaṇṭu 
    • madanādinighaṇṭu 
    • mādhavadravyaguṇa 
    • rājanighaṇṭu 
    • rājavallabhanighaṇṭu 
    • laghunighaṇṭu 
    • śabdacandrikā 
    • śivakōṣa 
    • sarasvatīnighaṇṭu 
    • siddhamantra 
    • siddhasāranighaṇṭu 
    • sōḍhalanighaṇṭu 
    • sauśrutanighaṇṭu and 
    • hr̥dayadīpakanighaṇṭu)

A melancholy reflection from the online documentation:

...  किन्तु वर्तमान वैज्ञानिक युग में संस्कृत भाषा के प्रति पाठकों की अत्यल्प रुचि के कारण ...
"But in this scientific age there is little inclination towards reading in the Sanskrit language, and therefore ..."